Declension table of ?abhīṣmadroṇā

Deva

FeminineSingularDualPlural
Nominativeabhīṣmadroṇā abhīṣmadroṇe abhīṣmadroṇāḥ
Vocativeabhīṣmadroṇe abhīṣmadroṇe abhīṣmadroṇāḥ
Accusativeabhīṣmadroṇām abhīṣmadroṇe abhīṣmadroṇāḥ
Instrumentalabhīṣmadroṇayā abhīṣmadroṇābhyām abhīṣmadroṇābhiḥ
Dativeabhīṣmadroṇāyai abhīṣmadroṇābhyām abhīṣmadroṇābhyaḥ
Ablativeabhīṣmadroṇāyāḥ abhīṣmadroṇābhyām abhīṣmadroṇābhyaḥ
Genitiveabhīṣmadroṇāyāḥ abhīṣmadroṇayoḥ abhīṣmadroṇānām
Locativeabhīṣmadroṇāyām abhīṣmadroṇayoḥ abhīṣmadroṇāsu

Adverb -abhīṣmadroṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria