Declension table of ?abhīṣmadroṇa

Deva

NeuterSingularDualPlural
Nominativeabhīṣmadroṇam abhīṣmadroṇe abhīṣmadroṇāni
Vocativeabhīṣmadroṇa abhīṣmadroṇe abhīṣmadroṇāni
Accusativeabhīṣmadroṇam abhīṣmadroṇe abhīṣmadroṇāni
Instrumentalabhīṣmadroṇena abhīṣmadroṇābhyām abhīṣmadroṇaiḥ
Dativeabhīṣmadroṇāya abhīṣmadroṇābhyām abhīṣmadroṇebhyaḥ
Ablativeabhīṣmadroṇāt abhīṣmadroṇābhyām abhīṣmadroṇebhyaḥ
Genitiveabhīṣmadroṇasya abhīṣmadroṇayoḥ abhīṣmadroṇānām
Locativeabhīṣmadroṇe abhīṣmadroṇayoḥ abhīṣmadroṇeṣu

Compound abhīṣmadroṇa -

Adverb -abhīṣmadroṇam -abhīṣmadroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria