Declension table of ?abhīṣmadroṇa

Deva

MasculineSingularDualPlural
Nominativeabhīṣmadroṇaḥ abhīṣmadroṇau abhīṣmadroṇāḥ
Vocativeabhīṣmadroṇa abhīṣmadroṇau abhīṣmadroṇāḥ
Accusativeabhīṣmadroṇam abhīṣmadroṇau abhīṣmadroṇān
Instrumentalabhīṣmadroṇena abhīṣmadroṇābhyām abhīṣmadroṇaiḥ abhīṣmadroṇebhiḥ
Dativeabhīṣmadroṇāya abhīṣmadroṇābhyām abhīṣmadroṇebhyaḥ
Ablativeabhīṣmadroṇāt abhīṣmadroṇābhyām abhīṣmadroṇebhyaḥ
Genitiveabhīṣmadroṇasya abhīṣmadroṇayoḥ abhīṣmadroṇānām
Locativeabhīṣmadroṇe abhīṣmadroṇayoḥ abhīṣmadroṇeṣu

Compound abhīṣmadroṇa -

Adverb -abhīṣmadroṇam -abhīṣmadroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria