Declension table of ?abhīṣah

Deva

NeuterSingularDualPlural
Nominativeabhīṣaṭ abhīṣahī abhīṣaṃhi
Vocativeabhīṣaṭ abhīṣahī abhīṣaṃhi
Accusativeabhīṣaṭ abhīṣahī abhīṣaṃhi
Instrumentalabhīṣahā abhīṣaḍbhyām abhīṣaḍbhiḥ
Dativeabhīṣahe abhīṣaḍbhyām abhīṣaḍbhyaḥ
Ablativeabhīṣahaḥ abhīṣaḍbhyām abhīṣaḍbhyaḥ
Genitiveabhīṣahaḥ abhīṣahoḥ abhīṣahām
Locativeabhīṣahi abhīṣahoḥ abhīṣaṭsu

Compound abhīṣaṭ -

Adverb -abhīṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria