Declension table of ?abhīṣaṅga

Deva

MasculineSingularDualPlural
Nominativeabhīṣaṅgaḥ abhīṣaṅgau abhīṣaṅgāḥ
Vocativeabhīṣaṅga abhīṣaṅgau abhīṣaṅgāḥ
Accusativeabhīṣaṅgam abhīṣaṅgau abhīṣaṅgān
Instrumentalabhīṣaṅgeṇa abhīṣaṅgābhyām abhīṣaṅgaiḥ abhīṣaṅgebhiḥ
Dativeabhīṣaṅgāya abhīṣaṅgābhyām abhīṣaṅgebhyaḥ
Ablativeabhīṣaṅgāt abhīṣaṅgābhyām abhīṣaṅgebhyaḥ
Genitiveabhīṣaṅgasya abhīṣaṅgayoḥ abhīṣaṅgāṇām
Locativeabhīṣaṅge abhīṣaṅgayoḥ abhīṣaṅgeṣu

Compound abhīṣaṅga -

Adverb -abhīṣaṅgam -abhīṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria