Declension table of ?abhīṣāha

Deva

MasculineSingularDualPlural
Nominativeabhīṣāhaḥ abhīṣāhau abhīṣāhāḥ
Vocativeabhīṣāha abhīṣāhau abhīṣāhāḥ
Accusativeabhīṣāham abhīṣāhau abhīṣāhān
Instrumentalabhīṣāheṇa abhīṣāhābhyām abhīṣāhaiḥ abhīṣāhebhiḥ
Dativeabhīṣāhāya abhīṣāhābhyām abhīṣāhebhyaḥ
Ablativeabhīṣāhāt abhīṣāhābhyām abhīṣāhebhyaḥ
Genitiveabhīṣāhasya abhīṣāhayoḥ abhīṣāhāṇām
Locativeabhīṣāhe abhīṣāhayoḥ abhīṣāheṣu

Compound abhīṣāha -

Adverb -abhīṣāham -abhīṣāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria