Declension table of ?abhīṣṭi

Deva

FeminineSingularDualPlural
Nominativeabhīṣṭiḥ abhīṣṭī abhīṣṭayaḥ
Vocativeabhīṣṭe abhīṣṭī abhīṣṭayaḥ
Accusativeabhīṣṭim abhīṣṭī abhīṣṭīḥ
Instrumentalabhīṣṭyā abhīṣṭibhyām abhīṣṭibhiḥ
Dativeabhīṣṭyai abhīṣṭaye abhīṣṭibhyām abhīṣṭibhyaḥ
Ablativeabhīṣṭyāḥ abhīṣṭeḥ abhīṣṭibhyām abhīṣṭibhyaḥ
Genitiveabhīṣṭyāḥ abhīṣṭeḥ abhīṣṭyoḥ abhīṣṭīnām
Locativeabhīṣṭyām abhīṣṭau abhīṣṭyoḥ abhīṣṭiṣu

Compound abhīṣṭi -

Adverb -abhīṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria