Declension table of ?abhīṣṭatamā

Deva

FeminineSingularDualPlural
Nominativeabhīṣṭatamā abhīṣṭatame abhīṣṭatamāḥ
Vocativeabhīṣṭatame abhīṣṭatame abhīṣṭatamāḥ
Accusativeabhīṣṭatamām abhīṣṭatame abhīṣṭatamāḥ
Instrumentalabhīṣṭatamayā abhīṣṭatamābhyām abhīṣṭatamābhiḥ
Dativeabhīṣṭatamāyai abhīṣṭatamābhyām abhīṣṭatamābhyaḥ
Ablativeabhīṣṭatamāyāḥ abhīṣṭatamābhyām abhīṣṭatamābhyaḥ
Genitiveabhīṣṭatamāyāḥ abhīṣṭatamayoḥ abhīṣṭatamānām
Locativeabhīṣṭatamāyām abhīṣṭatamayoḥ abhīṣṭatamāsu

Adverb -abhīṣṭatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria