Declension table of ?abhīṣṭatama

Deva

NeuterSingularDualPlural
Nominativeabhīṣṭatamam abhīṣṭatame abhīṣṭatamāni
Vocativeabhīṣṭatama abhīṣṭatame abhīṣṭatamāni
Accusativeabhīṣṭatamam abhīṣṭatame abhīṣṭatamāni
Instrumentalabhīṣṭatamena abhīṣṭatamābhyām abhīṣṭatamaiḥ
Dativeabhīṣṭatamāya abhīṣṭatamābhyām abhīṣṭatamebhyaḥ
Ablativeabhīṣṭatamāt abhīṣṭatamābhyām abhīṣṭatamebhyaḥ
Genitiveabhīṣṭatamasya abhīṣṭatamayoḥ abhīṣṭatamānām
Locativeabhīṣṭatame abhīṣṭatamayoḥ abhīṣṭatameṣu

Compound abhīṣṭatama -

Adverb -abhīṣṭatamam -abhīṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria