Declension table of ?abhīṣṭatama

Deva

MasculineSingularDualPlural
Nominativeabhīṣṭatamaḥ abhīṣṭatamau abhīṣṭatamāḥ
Vocativeabhīṣṭatama abhīṣṭatamau abhīṣṭatamāḥ
Accusativeabhīṣṭatamam abhīṣṭatamau abhīṣṭatamān
Instrumentalabhīṣṭatamena abhīṣṭatamābhyām abhīṣṭatamaiḥ abhīṣṭatamebhiḥ
Dativeabhīṣṭatamāya abhīṣṭatamābhyām abhīṣṭatamebhyaḥ
Ablativeabhīṣṭatamāt abhīṣṭatamābhyām abhīṣṭatamebhyaḥ
Genitiveabhīṣṭatamasya abhīṣṭatamayoḥ abhīṣṭatamānām
Locativeabhīṣṭatame abhīṣṭatamayoḥ abhīṣṭatameṣu

Compound abhīṣṭatama -

Adverb -abhīṣṭatamam -abhīṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria