Declension table of ?abhīṣṭatā

Deva

FeminineSingularDualPlural
Nominativeabhīṣṭatā abhīṣṭate abhīṣṭatāḥ
Vocativeabhīṣṭate abhīṣṭate abhīṣṭatāḥ
Accusativeabhīṣṭatām abhīṣṭate abhīṣṭatāḥ
Instrumentalabhīṣṭatayā abhīṣṭatābhyām abhīṣṭatābhiḥ
Dativeabhīṣṭatāyai abhīṣṭatābhyām abhīṣṭatābhyaḥ
Ablativeabhīṣṭatāyāḥ abhīṣṭatābhyām abhīṣṭatābhyaḥ
Genitiveabhīṣṭatāyāḥ abhīṣṭatayoḥ abhīṣṭatānām
Locativeabhīṣṭatāyām abhīṣṭatayoḥ abhīṣṭatāsu

Adverb -abhīṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria