Declension table of ?abhīṣṭasiddhi

Deva

FeminineSingularDualPlural
Nominativeabhīṣṭasiddhiḥ abhīṣṭasiddhī abhīṣṭasiddhayaḥ
Vocativeabhīṣṭasiddhe abhīṣṭasiddhī abhīṣṭasiddhayaḥ
Accusativeabhīṣṭasiddhim abhīṣṭasiddhī abhīṣṭasiddhīḥ
Instrumentalabhīṣṭasiddhyā abhīṣṭasiddhibhyām abhīṣṭasiddhibhiḥ
Dativeabhīṣṭasiddhyai abhīṣṭasiddhaye abhīṣṭasiddhibhyām abhīṣṭasiddhibhyaḥ
Ablativeabhīṣṭasiddhyāḥ abhīṣṭasiddheḥ abhīṣṭasiddhibhyām abhīṣṭasiddhibhyaḥ
Genitiveabhīṣṭasiddhyāḥ abhīṣṭasiddheḥ abhīṣṭasiddhyoḥ abhīṣṭasiddhīnām
Locativeabhīṣṭasiddhyām abhīṣṭasiddhau abhīṣṭasiddhyoḥ abhīṣṭasiddhiṣu

Compound abhīṣṭasiddhi -

Adverb -abhīṣṭasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria