Declension table of ?abhīṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhīṣṭā abhīṣṭe abhīṣṭāḥ
Vocativeabhīṣṭe abhīṣṭe abhīṣṭāḥ
Accusativeabhīṣṭām abhīṣṭe abhīṣṭāḥ
Instrumentalabhīṣṭayā abhīṣṭābhyām abhīṣṭābhiḥ
Dativeabhīṣṭāyai abhīṣṭābhyām abhīṣṭābhyaḥ
Ablativeabhīṣṭāyāḥ abhīṣṭābhyām abhīṣṭābhyaḥ
Genitiveabhīṣṭāyāḥ abhīṣṭayoḥ abhīṣṭānām
Locativeabhīṣṭāyām abhīṣṭayoḥ abhīṣṭāsu

Adverb -abhīṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria