Declension table of abhīṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhīṣṭam abhīṣṭe abhīṣṭāni
Vocativeabhīṣṭa abhīṣṭe abhīṣṭāni
Accusativeabhīṣṭam abhīṣṭe abhīṣṭāni
Instrumentalabhīṣṭena abhīṣṭābhyām abhīṣṭaiḥ
Dativeabhīṣṭāya abhīṣṭābhyām abhīṣṭebhyaḥ
Ablativeabhīṣṭāt abhīṣṭābhyām abhīṣṭebhyaḥ
Genitiveabhīṣṭasya abhīṣṭayoḥ abhīṣṭānām
Locativeabhīṣṭe abhīṣṭayoḥ abhīṣṭeṣu

Compound abhīṣṭa -

Adverb -abhīṣṭam -abhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria