Declension table of ?abhihvāra

Deva

MasculineSingularDualPlural
Nominativeabhihvāraḥ abhihvārau abhihvārāḥ
Vocativeabhihvāra abhihvārau abhihvārāḥ
Accusativeabhihvāram abhihvārau abhihvārān
Instrumentalabhihvāreṇa abhihvārābhyām abhihvāraiḥ abhihvārebhiḥ
Dativeabhihvārāya abhihvārābhyām abhihvārebhyaḥ
Ablativeabhihvārāt abhihvārābhyām abhihvārebhyaḥ
Genitiveabhihvārasya abhihvārayoḥ abhihvārāṇām
Locativeabhihvāre abhihvārayoḥ abhihvāreṣu

Compound abhihvāra -

Adverb -abhihvāram -abhihvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria