Declension table of ?abhihutā

Deva

FeminineSingularDualPlural
Nominativeabhihutā abhihute abhihutāḥ
Vocativeabhihute abhihute abhihutāḥ
Accusativeabhihutām abhihute abhihutāḥ
Instrumentalabhihutayā abhihutābhyām abhihutābhiḥ
Dativeabhihutāyai abhihutābhyām abhihutābhyaḥ
Ablativeabhihutāyāḥ abhihutābhyām abhihutābhyaḥ
Genitiveabhihutāyāḥ abhihutayoḥ abhihutānām
Locativeabhihutāyām abhihutayoḥ abhihutāsu

Adverb -abhihutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria