Declension table of ?abhihrutā

Deva

FeminineSingularDualPlural
Nominativeabhihrutā abhihrute abhihrutāḥ
Vocativeabhihrute abhihrute abhihrutāḥ
Accusativeabhihrutām abhihrute abhihrutāḥ
Instrumentalabhihrutayā abhihrutābhyām abhihrutābhiḥ
Dativeabhihrutāyai abhihrutābhyām abhihrutābhyaḥ
Ablativeabhihrutāyāḥ abhihrutābhyām abhihrutābhyaḥ
Genitiveabhihrutāyāḥ abhihrutayoḥ abhihrutānām
Locativeabhihrutāyām abhihrutayoḥ abhihrutāsu

Adverb -abhihrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria