Declension table of ?abhihrut

Deva

NeuterSingularDualPlural
Nominativeabhihrut abhihrutī abhihrunti
Vocativeabhihrut abhihrutī abhihrunti
Accusativeabhihrut abhihrutī abhihrunti
Instrumentalabhihrutā abhihrudbhyām abhihrudbhiḥ
Dativeabhihrute abhihrudbhyām abhihrudbhyaḥ
Ablativeabhihrutaḥ abhihrudbhyām abhihrudbhyaḥ
Genitiveabhihrutaḥ abhihrutoḥ abhihrutām
Locativeabhihruti abhihrutoḥ abhihrutsu

Compound abhihrut -

Adverb -abhihrut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria