Declension table of ?abhihiti

Deva

FeminineSingularDualPlural
Nominativeabhihitiḥ abhihitī abhihitayaḥ
Vocativeabhihite abhihitī abhihitayaḥ
Accusativeabhihitim abhihitī abhihitīḥ
Instrumentalabhihityā abhihitibhyām abhihitibhiḥ
Dativeabhihityai abhihitaye abhihitibhyām abhihitibhyaḥ
Ablativeabhihityāḥ abhihiteḥ abhihitibhyām abhihitibhyaḥ
Genitiveabhihityāḥ abhihiteḥ abhihityoḥ abhihitīnām
Locativeabhihityām abhihitau abhihityoḥ abhihitiṣu

Compound abhihiti -

Adverb -abhihiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria