Declension table of ?abhihitatā

Deva

FeminineSingularDualPlural
Nominativeabhihitatā abhihitate abhihitatāḥ
Vocativeabhihitate abhihitate abhihitatāḥ
Accusativeabhihitatām abhihitate abhihitatāḥ
Instrumentalabhihitatayā abhihitatābhyām abhihitatābhiḥ
Dativeabhihitatāyai abhihitatābhyām abhihitatābhyaḥ
Ablativeabhihitatāyāḥ abhihitatābhyām abhihitatābhyaḥ
Genitiveabhihitatāyāḥ abhihitatayoḥ abhihitatānām
Locativeabhihitatāyām abhihitatayoḥ abhihitatāsu

Adverb -abhihitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria