Declension table of ?abhihitā

Deva

FeminineSingularDualPlural
Nominativeabhihitā abhihite abhihitāḥ
Vocativeabhihite abhihite abhihitāḥ
Accusativeabhihitām abhihite abhihitāḥ
Instrumentalabhihitayā abhihitābhyām abhihitābhiḥ
Dativeabhihitāyai abhihitābhyām abhihitābhyaḥ
Ablativeabhihitāyāḥ abhihitābhyām abhihitābhyaḥ
Genitiveabhihitāyāḥ abhihitayoḥ abhihitānām
Locativeabhihitāyām abhihitayoḥ abhihitāsu

Adverb -abhihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria