Declension table of ?abhihiṅkāra

Deva

MasculineSingularDualPlural
Nominativeabhihiṅkāraḥ abhihiṅkārau abhihiṅkārāḥ
Vocativeabhihiṅkāra abhihiṅkārau abhihiṅkārāḥ
Accusativeabhihiṅkāram abhihiṅkārau abhihiṅkārān
Instrumentalabhihiṅkāreṇa abhihiṅkārābhyām abhihiṅkāraiḥ abhihiṅkārebhiḥ
Dativeabhihiṅkārāya abhihiṅkārābhyām abhihiṅkārebhyaḥ
Ablativeabhihiṅkārāt abhihiṅkārābhyām abhihiṅkārebhyaḥ
Genitiveabhihiṅkārasya abhihiṅkārayoḥ abhihiṅkārāṇām
Locativeabhihiṅkāre abhihiṅkārayoḥ abhihiṅkāreṣu

Compound abhihiṅkāra -

Adverb -abhihiṅkāram -abhihiṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria