Declension table of ?abhihiṃsana

Deva

NeuterSingularDualPlural
Nominativeabhihiṃsanam abhihiṃsane abhihiṃsanāni
Vocativeabhihiṃsana abhihiṃsane abhihiṃsanāni
Accusativeabhihiṃsanam abhihiṃsane abhihiṃsanāni
Instrumentalabhihiṃsanena abhihiṃsanābhyām abhihiṃsanaiḥ
Dativeabhihiṃsanāya abhihiṃsanābhyām abhihiṃsanebhyaḥ
Ablativeabhihiṃsanāt abhihiṃsanābhyām abhihiṃsanebhyaḥ
Genitiveabhihiṃsanasya abhihiṃsanayoḥ abhihiṃsanānām
Locativeabhihiṃsane abhihiṃsanayoḥ abhihiṃsaneṣu

Compound abhihiṃsana -

Adverb -abhihiṃsanam -abhihiṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria