Declension table of ?abhihavana

Deva

NeuterSingularDualPlural
Nominativeabhihavanam abhihavane abhihavanāni
Vocativeabhihavana abhihavane abhihavanāni
Accusativeabhihavanam abhihavane abhihavanāni
Instrumentalabhihavanena abhihavanābhyām abhihavanaiḥ
Dativeabhihavanāya abhihavanābhyām abhihavanebhyaḥ
Ablativeabhihavanāt abhihavanābhyām abhihavanebhyaḥ
Genitiveabhihavanasya abhihavanayoḥ abhihavanānām
Locativeabhihavane abhihavanayoḥ abhihavaneṣu

Compound abhihavana -

Adverb -abhihavanam -abhihavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria