Declension table of ?abhihasya

Deva

MasculineSingularDualPlural
Nominativeabhihasyaḥ abhihasyau abhihasyāḥ
Vocativeabhihasya abhihasyau abhihasyāḥ
Accusativeabhihasyam abhihasyau abhihasyān
Instrumentalabhihasyena abhihasyābhyām abhihasyaiḥ abhihasyebhiḥ
Dativeabhihasyāya abhihasyābhyām abhihasyebhyaḥ
Ablativeabhihasyāt abhihasyābhyām abhihasyebhyaḥ
Genitiveabhihasyasya abhihasyayoḥ abhihasyānām
Locativeabhihasye abhihasyayoḥ abhihasyeṣu

Compound abhihasya -

Adverb -abhihasyam -abhihasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria