Declension table of ?abhihartavyā

Deva

FeminineSingularDualPlural
Nominativeabhihartavyā abhihartavye abhihartavyāḥ
Vocativeabhihartavye abhihartavye abhihartavyāḥ
Accusativeabhihartavyām abhihartavye abhihartavyāḥ
Instrumentalabhihartavyayā abhihartavyābhyām abhihartavyābhiḥ
Dativeabhihartavyāyai abhihartavyābhyām abhihartavyābhyaḥ
Ablativeabhihartavyāyāḥ abhihartavyābhyām abhihartavyābhyaḥ
Genitiveabhihartavyāyāḥ abhihartavyayoḥ abhihartavyānām
Locativeabhihartavyāyām abhihartavyayoḥ abhihartavyāsu

Adverb -abhihartavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria