Declension table of ?abhihartavya

Deva

NeuterSingularDualPlural
Nominativeabhihartavyam abhihartavye abhihartavyāni
Vocativeabhihartavya abhihartavye abhihartavyāni
Accusativeabhihartavyam abhihartavye abhihartavyāni
Instrumentalabhihartavyena abhihartavyābhyām abhihartavyaiḥ
Dativeabhihartavyāya abhihartavyābhyām abhihartavyebhyaḥ
Ablativeabhihartavyāt abhihartavyābhyām abhihartavyebhyaḥ
Genitiveabhihartavyasya abhihartavyayoḥ abhihartavyānām
Locativeabhihartavye abhihartavyayoḥ abhihartavyeṣu

Compound abhihartavya -

Adverb -abhihartavyam -abhihartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria