Declension table of ?abhihartavya

Deva

MasculineSingularDualPlural
Nominativeabhihartavyaḥ abhihartavyau abhihartavyāḥ
Vocativeabhihartavya abhihartavyau abhihartavyāḥ
Accusativeabhihartavyam abhihartavyau abhihartavyān
Instrumentalabhihartavyena abhihartavyābhyām abhihartavyaiḥ abhihartavyebhiḥ
Dativeabhihartavyāya abhihartavyābhyām abhihartavyebhyaḥ
Ablativeabhihartavyāt abhihartavyābhyām abhihartavyebhyaḥ
Genitiveabhihartavyasya abhihartavyayoḥ abhihartavyānām
Locativeabhihartavye abhihartavyayoḥ abhihartavyeṣu

Compound abhihartavya -

Adverb -abhihartavyam -abhihartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria