Declension table of ?abhihartṛ

Deva

MasculineSingularDualPlural
Nominativeabhihartā abhihartārau abhihartāraḥ
Vocativeabhihartaḥ abhihartārau abhihartāraḥ
Accusativeabhihartāram abhihartārau abhihartṝn
Instrumentalabhihartrā abhihartṛbhyām abhihartṛbhiḥ
Dativeabhihartre abhihartṛbhyām abhihartṛbhyaḥ
Ablativeabhihartuḥ abhihartṛbhyām abhihartṛbhyaḥ
Genitiveabhihartuḥ abhihartroḥ abhihartṝṇām
Locativeabhihartari abhihartroḥ abhihartṛṣu

Compound abhihartṛ -

Adverb -abhihartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria