Declension table of abhiharaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhiharaṇīyaḥ | abhiharaṇīyau | abhiharaṇīyāḥ |
Vocative | abhiharaṇīya | abhiharaṇīyau | abhiharaṇīyāḥ |
Accusative | abhiharaṇīyam | abhiharaṇīyau | abhiharaṇīyān |
Instrumental | abhiharaṇīyena | abhiharaṇīyābhyām | abhiharaṇīyaiḥ |
Dative | abhiharaṇīyāya | abhiharaṇīyābhyām | abhiharaṇīyebhyaḥ |
Ablative | abhiharaṇīyāt | abhiharaṇīyābhyām | abhiharaṇīyebhyaḥ |
Genitive | abhiharaṇīyasya | abhiharaṇīyayoḥ | abhiharaṇīyānām |
Locative | abhiharaṇīye | abhiharaṇīyayoḥ | abhiharaṇīyeṣu |