Declension table of ?abhiharaṇīya

Deva

MasculineSingularDualPlural
Nominativeabhiharaṇīyaḥ abhiharaṇīyau abhiharaṇīyāḥ
Vocativeabhiharaṇīya abhiharaṇīyau abhiharaṇīyāḥ
Accusativeabhiharaṇīyam abhiharaṇīyau abhiharaṇīyān
Instrumentalabhiharaṇīyena abhiharaṇīyābhyām abhiharaṇīyaiḥ abhiharaṇīyebhiḥ
Dativeabhiharaṇīyāya abhiharaṇīyābhyām abhiharaṇīyebhyaḥ
Ablativeabhiharaṇīyāt abhiharaṇīyābhyām abhiharaṇīyebhyaḥ
Genitiveabhiharaṇīyasya abhiharaṇīyayoḥ abhiharaṇīyānām
Locativeabhiharaṇīye abhiharaṇīyayoḥ abhiharaṇīyeṣu

Compound abhiharaṇīya -

Adverb -abhiharaṇīyam -abhiharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria