Declension table of ?abhihara

Deva

NeuterSingularDualPlural
Nominativeabhiharam abhihare abhiharāṇi
Vocativeabhihara abhihare abhiharāṇi
Accusativeabhiharam abhihare abhiharāṇi
Instrumentalabhihareṇa abhiharābhyām abhiharaiḥ
Dativeabhiharāya abhiharābhyām abhiharebhyaḥ
Ablativeabhiharāt abhiharābhyām abhiharebhyaḥ
Genitiveabhiharasya abhiharayoḥ abhiharāṇām
Locativeabhihare abhiharayoḥ abhihareṣu

Compound abhihara -

Adverb -abhiharam -abhiharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria