Declension table of ?abhihara

Deva

MasculineSingularDualPlural
Nominativeabhiharaḥ abhiharau abhiharāḥ
Vocativeabhihara abhiharau abhiharāḥ
Accusativeabhiharam abhiharau abhiharān
Instrumentalabhihareṇa abhiharābhyām abhiharaiḥ abhiharebhiḥ
Dativeabhiharāya abhiharābhyām abhiharebhyaḥ
Ablativeabhiharāt abhiharābhyām abhiharebhyaḥ
Genitiveabhiharasya abhiharayoḥ abhiharāṇām
Locativeabhihare abhiharayoḥ abhihareṣu

Compound abhihara -

Adverb -abhiharam -abhiharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria