Declension table of ?abhigūrti

Deva

FeminineSingularDualPlural
Nominativeabhigūrtiḥ abhigūrtī abhigūrtayaḥ
Vocativeabhigūrte abhigūrtī abhigūrtayaḥ
Accusativeabhigūrtim abhigūrtī abhigūrtīḥ
Instrumentalabhigūrtyā abhigūrtibhyām abhigūrtibhiḥ
Dativeabhigūrtyai abhigūrtaye abhigūrtibhyām abhigūrtibhyaḥ
Ablativeabhigūrtyāḥ abhigūrteḥ abhigūrtibhyām abhigūrtibhyaḥ
Genitiveabhigūrtyāḥ abhigūrteḥ abhigūrtyoḥ abhigūrtīnām
Locativeabhigūrtyām abhigūrtau abhigūrtyoḥ abhigūrtiṣu

Compound abhigūrti -

Adverb -abhigūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria