Declension table of ?abhigūrta

Deva

NeuterSingularDualPlural
Nominativeabhigūrtam abhigūrte abhigūrtāni
Vocativeabhigūrta abhigūrte abhigūrtāni
Accusativeabhigūrtam abhigūrte abhigūrtāni
Instrumentalabhigūrtena abhigūrtābhyām abhigūrtaiḥ
Dativeabhigūrtāya abhigūrtābhyām abhigūrtebhyaḥ
Ablativeabhigūrtāt abhigūrtābhyām abhigūrtebhyaḥ
Genitiveabhigūrtasya abhigūrtayoḥ abhigūrtānām
Locativeabhigūrte abhigūrtayoḥ abhigūrteṣu

Compound abhigūrta -

Adverb -abhigūrtam -abhigūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria