Declension table of ?abhigupti

Deva

FeminineSingularDualPlural
Nominativeabhiguptiḥ abhiguptī abhiguptayaḥ
Vocativeabhigupte abhiguptī abhiguptayaḥ
Accusativeabhiguptim abhiguptī abhiguptīḥ
Instrumentalabhiguptyā abhiguptibhyām abhiguptibhiḥ
Dativeabhiguptyai abhiguptaye abhiguptibhyām abhiguptibhyaḥ
Ablativeabhiguptyāḥ abhigupteḥ abhiguptibhyām abhiguptibhyaḥ
Genitiveabhiguptyāḥ abhigupteḥ abhiguptyoḥ abhiguptīnām
Locativeabhiguptyām abhiguptau abhiguptyoḥ abhiguptiṣu

Compound abhigupti -

Adverb -abhigupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria