Declension table of ?abhiguptā

Deva

FeminineSingularDualPlural
Nominativeabhiguptā abhigupte abhiguptāḥ
Vocativeabhigupte abhigupte abhiguptāḥ
Accusativeabhiguptām abhigupte abhiguptāḥ
Instrumentalabhiguptayā abhiguptābhyām abhiguptābhiḥ
Dativeabhiguptāyai abhiguptābhyām abhiguptābhyaḥ
Ablativeabhiguptāyāḥ abhiguptābhyām abhiguptābhyaḥ
Genitiveabhiguptāyāḥ abhiguptayoḥ abhiguptānām
Locativeabhiguptāyām abhiguptayoḥ abhiguptāsu

Adverb -abhiguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria