Declension table of abhigupta

Deva

NeuterSingularDualPlural
Nominativeabhiguptam abhigupte abhiguptāni
Vocativeabhigupta abhigupte abhiguptāni
Accusativeabhiguptam abhigupte abhiguptāni
Instrumentalabhiguptena abhiguptābhyām abhiguptaiḥ
Dativeabhiguptāya abhiguptābhyām abhiguptebhyaḥ
Ablativeabhiguptāt abhiguptābhyām abhiguptebhyaḥ
Genitiveabhiguptasya abhiguptayoḥ abhiguptānām
Locativeabhigupte abhiguptayoḥ abhigupteṣu

Compound abhigupta -

Adverb -abhiguptam -abhiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria