Declension table of abhigupta

Deva

MasculineSingularDualPlural
Nominativeabhiguptaḥ abhiguptau abhiguptāḥ
Vocativeabhigupta abhiguptau abhiguptāḥ
Accusativeabhiguptam abhiguptau abhiguptān
Instrumentalabhiguptena abhiguptābhyām abhiguptaiḥ abhiguptebhiḥ
Dativeabhiguptāya abhiguptābhyām abhiguptebhyaḥ
Ablativeabhiguptāt abhiguptābhyām abhiguptebhyaḥ
Genitiveabhiguptasya abhiguptayoḥ abhiguptānām
Locativeabhigupte abhiguptayoḥ abhigupteṣu

Compound abhigupta -

Adverb -abhiguptam -abhiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria