Declension table of ?abhigumphita

Deva

NeuterSingularDualPlural
Nominativeabhigumphitam abhigumphite abhigumphitāni
Vocativeabhigumphita abhigumphite abhigumphitāni
Accusativeabhigumphitam abhigumphite abhigumphitāni
Instrumentalabhigumphitena abhigumphitābhyām abhigumphitaiḥ
Dativeabhigumphitāya abhigumphitābhyām abhigumphitebhyaḥ
Ablativeabhigumphitāt abhigumphitābhyām abhigumphitebhyaḥ
Genitiveabhigumphitasya abhigumphitayoḥ abhigumphitānām
Locativeabhigumphite abhigumphitayoḥ abhigumphiteṣu

Compound abhigumphita -

Adverb -abhigumphitam -abhigumphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria