Declension table of ?abhigumphita

Deva

MasculineSingularDualPlural
Nominativeabhigumphitaḥ abhigumphitau abhigumphitāḥ
Vocativeabhigumphita abhigumphitau abhigumphitāḥ
Accusativeabhigumphitam abhigumphitau abhigumphitān
Instrumentalabhigumphitena abhigumphitābhyām abhigumphitaiḥ abhigumphitebhiḥ
Dativeabhigumphitāya abhigumphitābhyām abhigumphitebhyaḥ
Ablativeabhigumphitāt abhigumphitābhyām abhigumphitebhyaḥ
Genitiveabhigumphitasya abhigumphitayoḥ abhigumphitānām
Locativeabhigumphite abhigumphitayoḥ abhigumphiteṣu

Compound abhigumphita -

Adverb -abhigumphitam -abhigumphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria