Declension table of ?abhigrastā

Deva

FeminineSingularDualPlural
Nominativeabhigrastā abhigraste abhigrastāḥ
Vocativeabhigraste abhigraste abhigrastāḥ
Accusativeabhigrastām abhigraste abhigrastāḥ
Instrumentalabhigrastayā abhigrastābhyām abhigrastābhiḥ
Dativeabhigrastāyai abhigrastābhyām abhigrastābhyaḥ
Ablativeabhigrastāyāḥ abhigrastābhyām abhigrastābhyaḥ
Genitiveabhigrastāyāḥ abhigrastayoḥ abhigrastānām
Locativeabhigrastāyām abhigrastayoḥ abhigrastāsu

Adverb -abhigrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria