Declension table of ?abhigrasta

Deva

MasculineSingularDualPlural
Nominativeabhigrastaḥ abhigrastau abhigrastāḥ
Vocativeabhigrasta abhigrastau abhigrastāḥ
Accusativeabhigrastam abhigrastau abhigrastān
Instrumentalabhigrastena abhigrastābhyām abhigrastaiḥ abhigrastebhiḥ
Dativeabhigrastāya abhigrastābhyām abhigrastebhyaḥ
Ablativeabhigrastāt abhigrastābhyām abhigrastebhyaḥ
Genitiveabhigrastasya abhigrastayoḥ abhigrastānām
Locativeabhigraste abhigrastayoḥ abhigrasteṣu

Compound abhigrasta -

Adverb -abhigrastam -abhigrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria