Declension table of ?abhigrahītṛ

Deva

NeuterSingularDualPlural
Nominativeabhigrahītṛ abhigrahītṛṇī abhigrahītṝṇi
Vocativeabhigrahītṛ abhigrahītṛṇī abhigrahītṝṇi
Accusativeabhigrahītṛ abhigrahītṛṇī abhigrahītṝṇi
Instrumentalabhigrahītṛṇā abhigrahītṛbhyām abhigrahītṛbhiḥ
Dativeabhigrahītṛṇe abhigrahītṛbhyām abhigrahītṛbhyaḥ
Ablativeabhigrahītṛṇaḥ abhigrahītṛbhyām abhigrahītṛbhyaḥ
Genitiveabhigrahītṛṇaḥ abhigrahītṛṇoḥ abhigrahītṝṇām
Locativeabhigrahītṛṇi abhigrahītṛṇoḥ abhigrahītṛṣu

Compound abhigrahītṛ -

Adverb -abhigrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria