Declension table of abhigraha

Deva

MasculineSingularDualPlural
Nominativeabhigrahaḥ abhigrahau abhigrahāḥ
Vocativeabhigraha abhigrahau abhigrahāḥ
Accusativeabhigraham abhigrahau abhigrahān
Instrumentalabhigraheṇa abhigrahābhyām abhigrahaiḥ abhigrahebhiḥ
Dativeabhigrahāya abhigrahābhyām abhigrahebhyaḥ
Ablativeabhigrahāt abhigrahābhyām abhigrahebhyaḥ
Genitiveabhigrahasya abhigrahayoḥ abhigrahāṇām
Locativeabhigrahe abhigrahayoḥ abhigraheṣu

Compound abhigraha -

Adverb -abhigraham -abhigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria