Declension table of ?abhigrāhinī

Deva

FeminineSingularDualPlural
Nominativeabhigrāhinī abhigrāhinyau abhigrāhinyaḥ
Vocativeabhigrāhini abhigrāhinyau abhigrāhinyaḥ
Accusativeabhigrāhinīm abhigrāhinyau abhigrāhinīḥ
Instrumentalabhigrāhinyā abhigrāhinībhyām abhigrāhinībhiḥ
Dativeabhigrāhinyai abhigrāhinībhyām abhigrāhinībhyaḥ
Ablativeabhigrāhinyāḥ abhigrāhinībhyām abhigrāhinībhyaḥ
Genitiveabhigrāhinyāḥ abhigrāhinyoḥ abhigrāhinīnām
Locativeabhigrāhinyām abhigrāhinyoḥ abhigrāhinīṣu

Compound abhigrāhini - abhigrāhinī -

Adverb -abhigrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria