Declension table of ?abhigrāhin

Deva

NeuterSingularDualPlural
Nominativeabhigrāhi abhigrāhiṇī abhigrāhīṇi
Vocativeabhigrāhin abhigrāhi abhigrāhiṇī abhigrāhīṇi
Accusativeabhigrāhi abhigrāhiṇī abhigrāhīṇi
Instrumentalabhigrāhiṇā abhigrāhibhyām abhigrāhibhiḥ
Dativeabhigrāhiṇe abhigrāhibhyām abhigrāhibhyaḥ
Ablativeabhigrāhiṇaḥ abhigrāhibhyām abhigrāhibhyaḥ
Genitiveabhigrāhiṇaḥ abhigrāhiṇoḥ abhigrāhiṇām
Locativeabhigrāhiṇi abhigrāhiṇoḥ abhigrāhiṣu

Compound abhigrāhi -

Adverb -abhigrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria