Declension table of ?abhigrāhin

Deva

MasculineSingularDualPlural
Nominativeabhigrāhī abhigrāhiṇau abhigrāhiṇaḥ
Vocativeabhigrāhin abhigrāhiṇau abhigrāhiṇaḥ
Accusativeabhigrāhiṇam abhigrāhiṇau abhigrāhiṇaḥ
Instrumentalabhigrāhiṇā abhigrāhibhyām abhigrāhibhiḥ
Dativeabhigrāhiṇe abhigrāhibhyām abhigrāhibhyaḥ
Ablativeabhigrāhiṇaḥ abhigrāhibhyām abhigrāhibhyaḥ
Genitiveabhigrāhiṇaḥ abhigrāhiṇoḥ abhigrāhiṇām
Locativeabhigrāhiṇi abhigrāhiṇoḥ abhigrāhiṣu

Compound abhigrāhi -

Adverb -abhigrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria