Declension table of ?abhigoptṛ

Deva

MasculineSingularDualPlural
Nominativeabhigoptā abhigoptārau abhigoptāraḥ
Vocativeabhigoptaḥ abhigoptārau abhigoptāraḥ
Accusativeabhigoptāram abhigoptārau abhigoptṝn
Instrumentalabhigoptrā abhigoptṛbhyām abhigoptṛbhiḥ
Dativeabhigoptre abhigoptṛbhyām abhigoptṛbhyaḥ
Ablativeabhigoptuḥ abhigoptṛbhyām abhigoptṛbhyaḥ
Genitiveabhigoptuḥ abhigoptroḥ abhigoptṝṇām
Locativeabhigoptari abhigoptroḥ abhigoptṛṣu

Compound abhigoptṛ -

Adverb -abhigoptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria