Declension table of ?abhigītā

Deva

FeminineSingularDualPlural
Nominativeabhigītā abhigīte abhigītāḥ
Vocativeabhigīte abhigīte abhigītāḥ
Accusativeabhigītām abhigīte abhigītāḥ
Instrumentalabhigītayā abhigītābhyām abhigītābhiḥ
Dativeabhigītāyai abhigītābhyām abhigītābhyaḥ
Ablativeabhigītāyāḥ abhigītābhyām abhigītābhyaḥ
Genitiveabhigītāyāḥ abhigītayoḥ abhigītānām
Locativeabhigītāyām abhigītayoḥ abhigītāsu

Adverb -abhigītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria