Declension table of ?abhigīta

Deva

MasculineSingularDualPlural
Nominativeabhigītaḥ abhigītau abhigītāḥ
Vocativeabhigīta abhigītau abhigītāḥ
Accusativeabhigītam abhigītau abhigītān
Instrumentalabhigītena abhigītābhyām abhigītaiḥ abhigītebhiḥ
Dativeabhigītāya abhigītābhyām abhigītebhyaḥ
Ablativeabhigītāt abhigītābhyām abhigītebhyaḥ
Genitiveabhigītasya abhigītayoḥ abhigītānām
Locativeabhigīte abhigītayoḥ abhigīteṣu

Compound abhigīta -

Adverb -abhigītam -abhigītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria